Dhimahi – 13
Dhimahi – 14
- Yoga as Traditional Therapy – K. Krishna Sharma
- A study on rasamañjarī-sanskrit manuscript – K. Varalakshmi
- The Concept of Pratibhā and its Implications; Gleanings from Vākyapadīya – Sarath P Nath
- Revitalizing Sanskrit Higher Education: A concise blueprint for OBE Integration in alignment with NEP 2020 – Harikrishna Sharma
- िनद्रा : आयुर्वेदशास्त्रीय अवधारणाएँ – शैलेश कुमार मिश्र
- Atypical seeds and distinct fruits – Jayashree Mohanarangan
- भारतीयवास्तुशास्त्रस्य मौलिकसिद्धान्ताः – सुधीश् ओ. एस्
- तैत्तिरीयोपनिषत्प्रतिपादितम् उपासनम् – एकम् अध्ययनम् – रञ्जिनी एम्.
- Secondary suffixes denoting condition and action – Sreehari varma k. m
- कालिदासकाव्येषु गार्हस्थ्याश्रमव्यवस्था तद्रीतयः नीतयश्च – लक्ष्मीकान्तषडङ्गी
- अध्यासभाष्यौचित्यम् – त्रिदिवरायमण्डलः
- Śrī Ādi Śaṅkarācārya’s prakaraṇa-granthas: their importance, greatness and beauty – Sushant Sunil Bhide
- Rāga Yoga Exploring the Healing Power of Indian Classical Music and Yoga – Hariprasad Varma Shruti Bode
- Mudrās – An integral part of Indian Culture – Geeta Dalal
- वीणापाणिपाटनीप्रणीतायामपराजितेति लघुकथायां प्रतिबिम्बिता नारीसमस्या – श्रीशशाङ्कशेखरपात्रः
- Differential impact of Yoga on Aggression, Anxiety, Positive Affect Wellbeing among University students – Archana Maurya, Surya Prakash, Narendra Singh, Paran Gowda
- The invisible power of Gāyatrī: A short analysis – Nilachal Mishra
- आयुर्वेदीय मनश्शास्त्र के आलोक में कालिदास की शापयोजना – शोध पत्र सारांश
- Yoga and anuṣaṃ pūjā – A. A. Lakshmi
- धातुकाव्यम् – एकमनुशीलनम् – रूपा वि.
- Life of Apūrva Vaidya – The yoga of Deep Knowledge, Yama and Niyama – K S Laxmy
- A brief sketch of Ujjvalaśataka: An unedited text – Subhadra Dutta Partha Sarathi Sil
- अरण्यपर्व – धर्मजस्य पात्रचित्रणम् – M B S S Narayana
- आन्वीक्षिकी विद्या का स्वरूप – यशवन्त कुमार त्रिवेदी
- Yoga and Psychotherapy: A Comparative Study on Treatment for Anxiety – Avani Prakash Supreeta Dattathiri
- Value Education based on Indic Knowledge Systems: Analysis of the Rāmāyaṇa Content in the Tamil Nadu State Board School Education Textbooks – M. Ezhilvannan and L. Sampath Kumar
- Era of Renaissance in Carnatic music through compositions of Muthuswami Dikshitar – B. Utpala Karanth
- शैलचित्र और वैदिक साहित्य में रथ – एक अध्ययन – अभिमन्यु, नन्दिनी रघुवंशी, गिरिराज कुमार
- Brahmaśrī nīlakaṇṭha tīrthapāda swāmi: spiritual and social reformer of kerala – Ambika C P
- Deciphering a ‘Traditional Indian model of leadership’ based on a study of ancient Indian Sanskrit literature – Subramanian Chidambaran Manjula R Iyer
- Medicinal and Horticultural Information of Agni Purāṇa – Rubi Rana
- आत्मानुभूतिरसायनोक्तानां भगवद्गीतापरविषयाणां चिन्तनम् – राहुल् राधाकृष्णन्
- Kaivalyanavanītam of Śaṅkukavi Edited with the commentary entitled Kṛṣṇapriyā by Prof. N. K. Sundareswaran – V. R. Manoj
- श्रीबेल्लङ्कोण्डरामरायकविविरचिता वेदान्तमुक्तावली (दिनकरव्याख्यासहिता) – जी. राजशेखर रेड्डि
Dhimahi – 12

Dhimahi – 12
- श्रीमद्भागवतपुराणे अद्वैतवेदान्ताभिमतसृष्टिक्रमविमर्शः – दयानन्दपाणिग्राही
- आयुर्वेदाभिमतस्य न्याय-वैशेषिकाभिमतस्य च सामान्यविशेषसिद्धान्तस्य तुलनात्मकम् अध्ययनम् – देवन् इ. एम्.
- अभिज्ञानशाकुन्तल (षष्ठांक का प्रथम दृश्य) :पाठसंशुद्धि के आलोक में नाट्यतत्त्व – वसन्तकुमार म. भट्ट
- Kalisantaraṇa Upaniṣad – Pujya Swami Advayananda
- Environmental Science and Ecological Awareness in Ancient India – Gauri Mahulikar
- लौकिकविषयताया विलक्षणविषयतात्वखण्डनविचारः – गोपालदेशिकः, तुलसीकुमारजोशी च
- वैदिक वाङ्मय में अर्थचिन्तन – बाबूलाल मीना
- Vedāpauruṣeyatvavicāraḥ in Svāmi Vidyāraṇya’s Vivaraṇaprameyasaṅgraha: A Study – S. Bhuvaneshwari
- काशिकावृत्तिगतोदाहरणानां साहित्यिकविवेचनम् – धर्मेन्द्रदासः
- Atharvaveda: A Source Book of Ancient Indian Medicine – Subash Chandra Dash
- Place of Music in Indian Culture – Anaya Thatte
- Research on Music Manuscripts by Scholars of the 20th Century – V. Premalatha
- आचार्यमध्वाभिप्रेतं पुराणप्रामाण्यम् एकं चिन्तनम् – नारायणः पूजार्
- आयुर्वेदान्तर्गत कायचिकित्सा में परिगणित रोगों का ज्योतिषशास्त्रीय अध्ययन – धनञ्जय वासुदेव द्विवेदी
- हिंदुस्तानी शास्त्रीय संगीत में ख़याल की बंदिशों में अष्टनायिका : एक खोज – स्वप्निल चन्द्रकान्त चाफेकर
- Social Ethics in the Light of Dharmaśāstra – Satyaprasad Mishra
- प्रहेलिकावाङ्मयसंरक्षणे विजयसारथिवर्याणां योगदानम् – जि. राजशेखर रेड्डि
- रङ्गनाथविरचितस्य अप्रकाशितदत्तमहोदधेः द्व्यामुष्यायणपुत्रविमर्शः – शिल्पीसरकारः
- संस्कृतभाषाया फारसी-अरबी-उर्दू इत्यादि यवनभाषासु प्रभावः – तेजनाथपौडेलः
- नारायणपण्डिताचार्यविरचितमणिमञ्जर्या अप्रामाण्यम् (षष्ठसप्तमसर्गयो:) – घनश्याममिश्र:
- सङ्क्रमणस्य स्वरूपनिरूपणम् – के. टि. वि. राघवन्
- Review of the Concept of Biorhythm and its Intimation from Ayurveda Classics – Resmy Raj A, Jeevan Jagadeesh Kulkarni, Chitra M Gawande
- A model for Automatic digital rebuilding of text from deteriorated zones of manuscripts containing metered texts – B. Chandrasekaram
- व्याकरणनये लिङ्गविमर्शः – मधुकेश्वर भट्टः
- Paediatrics in Āyurvēda The Ancient Indian science of child care – Kulkarni Reena, C. Srilakshmi, Pushpan Reshmi
- Application of Metres according to Rasa Kṣemendra’s Perspctive – Kumuda Prasad Acharya
Book Review
- Review of Kṛṣṇapriyā: Sanskrit commentary on Nārāyaṇīyam by Prof. Krishnakumar – V. R. Manoj
Dhimahi – 11

Dhimahi – 11
- The concept of creation in Kamba-Rāmāyaṇa : Kamban’s Advaita-Vedanta view of the universe – Swami Rāmakṛṣṇānanda
- Śrī Ādi Śaṅkarācārya as Management Expert – Subbarao V. Jayanti
- Development of Śaivasiddhānta Concepts : The Medieval Period – T Ganesan
- अभिज्ञानशाकुन्तल नाटक की देवनागरी वाचना में अत्र तत्र सर्वत्र फैली क्षतियाँ – वसन्तकुमार म. भट्ट
- Shakespearean English – An impersonal/Ontological Approach – Swamy Paramapriyananda Sarasvati
- कतिपयशब्दसाधुत्वपरिशीलनम् – जयकृष्णः
- लडर्थस्वरूपम् – पंकजकुमारव्यासः
- तुल्यास्यप्रयत्नं सवर्णमिति सूत्रे आस्यपदार्थविचारः – तुलसीकुमारजोशी
- The Festival of ‘Indradhvaja’ through the ages – Chinmayi H. Deodhar
- Lokmanys Tilak’s View of the Philosophy of Upaniṣads : A study of Śrī Bhagavadgītā-Rahasya or Karma-Yoga-Śāstra – Sushim Dubey
- ‘तिरुक्कुरल्’ ग्रन्थे धर्मविचारः – L. Sampath kumar
- हेतौ – इति सूत्रविचारः – जगदीशभट्टः
- प्राणायामवैशिष्ट्यम् – J. Srinivas
- दीक्षितमतखण्डनपुरस्सरं जगन्नाथदिशा रूपकोपमयोः पार्थक्यपरामर्शः – एम्. सुदर्शनचिपळूणकरः
- कालिदासकृतिषु सामाजिकमनोवैज्ञानिकचिन्तनम् – इ. वेङ्कटेश्वर्लु
- Upaniṣadic teaching on the nature of the Ātman and Brahman – John Hierl
- Origin and Classification of Precious Stones in Ratnaśāstra Treatises – K G Sheshadri
- Some Special Features of the Satṭṭakas – Chandramouli S Naikar
- Orientalist Methodology of Rendering Scientific Terminologies in Indian Vernaculars and the Role of Sanskrit: A Study of Nineteenth Century Bengali Scientific Terminologies – Jay Saha
- आधुनिकसंस्कृतकाव्येषु छन्दःप्रयोगाः – काचन समीक्षा – Ramakrishna Pejathaya
- वास्तुशास्त्र का उद्भव एवं पल्लवन – सुषमा त्रिपाठी, देवी प्रसाद त्रिपाठी, भारतेन्दु पाण्डेय
- क्रियायाः साध्यत्वम् – वि. श्रीनिवासनारायणः
- विदुरोपदेशस्य सार्वकालिकत्वम् – एस्. आनन्दतीर्थः, श्रीनिवास कुमारः एन्. आचार्यः
- सङ्ख्याविचारः – विद्वान् कार्तिक् भागवत्
- A comparative analysis of the Sanskrit biographies of Tyāgarāja and Muttusvāmī Dīkṣitar – Sriram Narainswamy Iyer
- Economical and Comercial Perspectives of Kauṭilya Arthaśāstra – Saroj kumar Padhi
- Concept of Prāṇa in the Philosophy of Gauḍapāda – Pawan Kumar Upadhyay
- आनन्दवर्धन का प्रबन्धध्वनि और कुन्तक की प्रबन्धवक्रता एक तुलनात्मक विचार – रेणुका बोकारे
- अथर्ववेद में ‘जलमौषधेषु औषधम्’ – सुचित्रा शरद ताजणे
- Revisiting the Interpretation of ‘Avyapadeśya’ in the Nyāya-sūtra I.I.4. – Junashmita Bhuyan
- Origin of Sound in Human Body – Maneesha S
Book Review
- Lōkāyatādiyōgāntamatakhaṇḍanam of Sri Bellamkonda Ramarayakavi – V. R. Manoj
- श्रीबेल्लङ्कोण्डरामरायकवीन्द्रविरचित-अद्वैतान्यमतखण्डनम्, अद्वैतविजयः, अद्वैतामृतम् – जि. राजशेखर रेड्डि
